अकाण्डे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाण्डे [akāṇḍē], adv. Unexpectedly, all of a sudden; दर्भाङकुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता Ś2.12; उन्मथ्य मन्थरविवेकमकाण्ड एव Māl.1.18; तातस्तु तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लव- मुपनतमालोक्य K.33.

"https://sa.wiktionary.org/w/index.php?title=अकाण्डे&oldid=193804" इत्यस्माद् प्रतिप्राप्तम्