अकाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय¦ पु॰ नास्ति कायोऽस्य। कायशून्ये राहौ तस्य चामृता-हरणकाले विष्णुना च्छिन्नमस्तकत्वेऽपि अमृतप्राशनेन अमर-णमित्य{??}सन्धेयम्।
“अमृतास्वादनविशेषाच्छिन्नमपि शिरःकिलासुरस्येदम्। प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येकेइति” वृहत्स॰। देहशून्ये त्रि॰। परमात्मनि पु॰। निष्कलस्याशरीरिणैत्युक्तेस्तस्य तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय [akāya], a.. [नास्ति कायो यस्य] Without body, incorporeal.

यः An epithet of Rāhu, who is represented as having no body, but only a head.

Epithet of the Supreme Spirit (without body, parts &c.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय/ अ-काय mfn. bodiless , incorporeal VS.

"https://sa.wiktionary.org/w/index.php?title=अकाय&oldid=483706" इत्यस्माद् प्रतिप्राप्तम्