अकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार¦ पु॰ अ + स्वरूपार्थे कार। अस्वरूपे वर्णे एवमिकारा-दयोऽपि तत्तद्वर्णस्वरूपेषु। कारः करणंन॰ ब॰। क्रिया-रहिते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार [akāra], a. [करोतीति कारः कृ-घञ् अण् वा न. त.] Not doing or acting, void of action (क्रियारहित). -रः The letter अः अक्षराणामकारो$स्मि Bg.1.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार/ अ--कार m. the letter or sound अ.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--its significance in ओं; फलकम्:F1: वा. २०. 8ff.फलकम्:/F the source of ६३ varn2as; फलकम्:F2: वा. २६. २८.फलकम्:/F the primordial स्वर and its place in creation. फलकम्:F3: वा. २६. २९ff.फलकम्:/F [page१-002+ ३१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार पु.
संस्कृत वर्णमाला (वर्ण समामनय) की (प्रथम) ध्वनि (वर्ण) औकारो वषट्कारे चतुर्मात्रः षकारश्च उत्तरो अकारः शा.श्रौ.सू. 1.2.14, 17; अधोऽङ्कित ‘स्तोभ’ के अङ्ग (अंश, भाग) के रूप में भी उच्चरित होता है, ‘एकैकं मनसाक्षरं स्तोभैर्वाचा संयुञ्ज्यात् प्रथमस्वरैरकारैर्भकारादि- भिरकारान्तैर्द्वितीय-स्वरोत्तमाः ला.श्रौ.सू. 1.9.12।

"https://sa.wiktionary.org/w/index.php?title=अकार&oldid=483707" इत्यस्माद् प्रतिप्राप्तम्