अकारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारणम्, त्रि, (नास्ति कारणं यस्य सः । न + का- रणं ।) कारणशून्यं । निर्हेतु । अनिमित्तं । यथा, -- “कुतः पुनः शश्वदभद्रमीश्वरे, न चार्पितं कम्म यदप्यकारणम्” । इति श्रीभागवतं ॥ (कारणं विना । कारणा- भावः । यथा, -- “कारणसामान्ये द्रव्यकर्म्मणां कर्म्माकारणमुक्तम्” । इति वैशेषिकसूत्रम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण¦ त्रि॰ नास्ति कारणं हेतुरुद्देश्यं वा यस्य। हेतु-रहिते उद्देश्यरहिते च
“किमकारणमेव दर्शनं विलपन्त्यै-रतये न दीयते” इति कुमा॰
“ततोऽकारणवैरी नः
“कारणादपरे परे इति” नैषधम्। निष्प्रयोजने च। न॰त॰। कारणभिन्ने
“अकारणगुणोत्पन्ना” इति भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण¦ n. (-णं) Absence or non-existence of a cause. (Used adverb ally,) Causelessly. E. अ neg. कारण cause.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण [akāraṇa], a. [न. ब.] Causeless, groundless, spontaneous; ˚मित्राणि सतां चेतांसि K.37 disinterested friends; ईदृशो मां प्रत्यमीषाम् ˚स्नेहः U.6. -णम् Absence of a cause, motive, or ground; अकारणाद्-रणम्-णे causelessly, without cause or ground; किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते Ku.4.7; ˚परित्यक्ता मातापित्रोर्गुरोस्तथा Ms.3.157; अकारणात् परित्यज्य K. 167; त्यक्तो वा स्थादकारणात् Ms.9.177; किमकारणे कुप्यसि, अकारणे आत्मानमायासयसि Ratn.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकारण/ अ-कारण mfn. causeless

अकारण/ अ-कारण n. absence of a cause

"https://sa.wiktionary.org/w/index.php?title=अकारण&oldid=483708" इत्यस्माद् प्रतिप्राप्तम्