अकार्पण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्पण्य¦ त्रि॰ नास्ति कार्पर्ण्यं यस्य। दैन्यशून्ये, कृपणता-शून्ये च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्पण्य [akārpaṇya], a. [न. ब.] Got without meanness; अकार्पण्य- मशनं Bh.3.51.

"https://sa.wiktionary.org/w/index.php?title=अकार्पण्य&oldid=483710" इत्यस्माद् प्रतिप्राप्तम्