अकार्प्यण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्प्यण्यम्, क्ली, (न कार्पण्यम् । नञ्समासः ।) कृपणताराहित्यं । यथा, -- “स्तोकादपि च दातव्यमदीनेनैव चात्मना । अहन्यहनि यत्किञ्चिदकार्प्यण्यंहितत् स्मृतम्” ॥ इत्येकादशीतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=अकार्प्यण्य&oldid=109759" इत्यस्माद् प्रतिप्राप्तम्