अकार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य [akārya], a. [न. त] Improper, not fit to be done. -र्यम् An improper, unworthy or bad act, a criminal or sinful action; मा नाम वैक्लव्यादकार्यं कुर्यात् Mk.3. (आत्मघातादिरूपम्).-Comp. -कारिन् a.

an evil-doer, one who commits a misdeed; महापातकिनश्चैव शेषाश्चाकार्यकारिणः Ms.11.239 one that neglects one's duty; दानेनाकार्यकारिणः (शुध्यन्ति) 5.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य/ अ-कार्य mfn. not to be done , improper

अकार्य/ अ-कार्य n. a criminal action.

"https://sa.wiktionary.org/w/index.php?title=अकार्य&oldid=483711" इत्यस्माद् प्रतिप्राप्तम्