अकार्य्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य्यम्, क्ली, (न कार्य्यम् । नञ्समासः ।) कार्य्या- भावः । अकृत्यं । अकर्म्म । (दुष्कर्म्म । कुका- र्य्यम् ।) यथा, -- “किमकार्य्यं कदर्य्याणां दुस्त्यजं किं धृतात्मनां” । इति श्रीभागवतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य्य¦ न॰ अप्रशस्तं कार्य्यम् अप्राशस्त्य्ये न॰ त॰। कुत्सितकार्य्ये निषिद्धकार्य्ये च।
“अकार्य्यमिव पश्यामिस्वमांसमिव भोजने”।
“किमकार्य्यं कदर्य्याणामिति” हितो॰। कर्त्तव्यभिन्ने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं) Improper not to be done. n. (र्य्यं) An impro- per act. E. अ neg. कार्य्य to be done.

"https://sa.wiktionary.org/w/index.php?title=अकार्य्य&oldid=193824" इत्यस्माद् प्रतिप्राप्तम्