अकार्य्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकार्य्यम्, क्ली, (न कार्य्यम् । नञ्समासः ।) कार्य्या- भावः । अकृत्यं । अकर्म्म । (दुष्कर्म्म । कुका- र्य्यम् ।) यथा, -- “किमकार्य्यं कदर्य्याणां दुस्त्यजं किं धृतात्मनां” । इति श्रीभागवतं ॥

"https://sa.wiktionary.org/w/index.php?title=अकार्य्यम्&oldid=109762" इत्यस्माद् प्रतिप्राप्तम्