अकाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालः, पुं, (न कालः, अप्रशस्तः कालो वा । नञ्समासः ।) असमयः । अप्रशस्तकालः । यथायोग्यकालातिरिक्तसमयः । अशुद्धकालः । यथा, -- गुरोरस्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्यास्ते द्वात्रिंशद्दिनं । तस्योदयात् परं बा- लत्वे पञ्चदशाहः । गुर्व्वादित्ययोगे स्थितिकालः दशत्रिंशद्दिनादिः । सिंहे गुरोः स्थितिकालः सम्बत्सरस्थूलः । अस्य विशेषः यदि माघपौर्णमास्यां मघानक्षत्रं प्राप्यते तदैवं भाव्यं । वक्रिगुरौ अष्टाविंशति- दिनं । पूर्ब्बराशावनागतातिचारिगुरौ एकवर्षः । अयमेव लुप्तसम्बत्सरः । पूर्ब्बराशिगन्त्रतिचा- रिगुरौ पञ्चचत्वारिंशत् दिनं । नीचस्थगुरोः स्थितिकालः संवत्सरस्थूलः । राहुयुक्तगुरोः स्थितिसमयः एकाब्दः स्थूलः । भृगोर्महास्तात् प्राक् वृद्धत्वे पञ्चदशाहः । तस्य महास्ते द्विसप्ततिदिनं । तस्योदयात् परं बालत्वे दशाहः । एतत्त्रयं शीघ्रास्तमुच्यते ॥ भृगोः पादास्तात् प्राक् वृद्धत्वे दशाहः । तस्य पादास्ते द्वादशाहः । तस्योदयात् परं बालत्वे दिनत्रयं । एतत्त्रयं वक्रास्तमुदितं । मलमासे मासमेकं ॥ भानु- लङ्घितमासे क्षयमासे च तदेव ॥ भूक्म्पाद्य- द्भते सप्ताहः ॥ पौषादिचतुर्मासे एकदिन- चरणाङ्कितवर्षणे तद्दिनं । दिनद्वयचरणाङ्कित- वर्षणे दिनत्रयं । दिनत्रयचरणाङ्कितवर्षणे सप्ताहः ॥ दक्षिणायने षण्मासाः ॥ श्रीहरि- शयने चतुर्मासः ॥ चन्द्रसूर्य्यग्रहणे कर्म्मविशेषे एकत्रिसप्तदिनानि ॥ इति ज्योतिषतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल¦ पु॰ अप्राशस्त्ये न॰ त॰। अप्रशस्तकाले विहितकर्म्मसुपर्य्युदस्तयाऽभिहिते गुरुशुक्राद्यस्तकालादौ, स च मलमास,गुरुशुक्रबाल्यवृद्धत्वास्तमय, सिंहमकरान्यतरगुरुस्थिति, पूर्ब्ब-राश्यनागतातिचारिगुरुकवत्सर, पूर्ब्बराशिसंक्रमिष्यमाणातिचारिगुरुकपक्षत्रय, वक्रगुरुकाष्टाविंशतिदिवस, भूमिकम्पा-द्यद्भुतसप्ताह, सिंहादित्य, गुर्वादित्य, पौषमासचतुष्टयान्य-[Page0040-a+ 38] तमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ता-हान्यतमदिनादि, रूपो मलमासतत्त्वाद्युक्तः तत्तद्विहित-कर्म्मसु पर्य्युदस्ततयाऽभिहितः कालः एतत्प्रमाणानि सप्रतिप्रसवं मलमासतत्त्वमुहूर्त्तचिन्तामण्यादौ द्रष्टव्यानि
“अकालेवीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतमिति” पु॰। अप्राप्तःअनुचितः कालः शा॰ त॰। अप्राप्तकाले
“नाकाले म्रियतेकश्चित् प्राप्ते काले न जीवतीति” पुराणम्।
“अकाल-जलदोदय” इति रघुः।
“अकालमृत्युहरण” मितितन्त्रम्।
“वर्त्त्याधारस्नेहयोगात् यथा दीपस्य संस्थितिः। विक्रियापि हि दृष्टैवमकाले प्राणसंक्षय” इति याज्ञ॰।
“अकालजन्तु विरसं न धान्यं गुणवत् स्मृत” मिति,वैद्य॰।
“नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभ्रक्रियामिति” स्मृतिः अनुचितकाले वृष्टाविति तदर्थः।
“वरमे-काहुतिः काले नाकाले लक्षकोटयः इति ति॰ त॰। नास्ति कालोपाधिजन्यजातमत्र। जन्यशून्ये प्रलये।
“अकालकालमेघमेदुरेति काद॰। अप्राप्तः कालो यस्यप्रादिभ्यः धातुजस्येति ब॰ अन्त्यलोपश्च। अप्राप्तकालेअनुचितकाले पदार्थे त्रि॰। कालः कृष्णः न॰ त॰। कृष्ण-विरुद्धशुभ्रवर्णे पु॰। कृष्णविरोधिशुभ्रत्ववति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल¦ m. (-लः) Irregular or unusual, as time or season. E. अ neg. काल time.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल [akāla], > a. [नास्ति उचितः कालो यस्य]

Untimely, premature, inopportune, unseasonable, out of season; न प्रजासु ˚मृत्युश्चरति U.2; न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ R.15.44; अकालमृत्युहरणं सर्वव्याधिविनाशनम् । सूर्यपादोदकं तीर्यं जठरे धारया- म्यहम् ॥ (सूर्यनमस्कारसंकल्पः); ˚बातावली Ratn.3.

[न कालः] Not black, white. -लः [न. त.] Wrong, inauspicious or unseasonable time, not the proper time (for anything); unholy time in a year calculated and shown in Indian almanacs. ˚लः स्वबलप्रधानविरोधस्य Ve.3; ˚लः कुलजनस्य निवर्तितुं Mu.7; अकाले बोधितो भ्राता R.12.81 (at an improper time); अत्यारूढो हि नारीणामकालज्ञो मनोभवः 12.33 takes no account of proper or improper time; अकाले वीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतम्; नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति; नाकाले म्रियते जन्तुः H.1.17 does not die a premature death; काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् Ms.3.15 in time or late. -Comp. -कुसुमम्, -पुष्पम् a flower blossoming out of season; ˚कुसुमानीव भयं संजनयन्ति हि H.3.23, (a bad omen boding some evil.) -कूष्माण्डः a pumpkin produced out of season; (fig.) of a useless birth. -ज, -उत्पन्न, -जात a. produced out of season; premature; unseasonable.

जलदः an untimely cloud.

N. of the great-grandfather of the poet Rājaśekhara.

जलदोदयः, मेघोदयः an unseasonable rise or gathering of clouds; बालातपमिवाब्जानामकाल- जलदोदयः R.4.61.

mist or fog. -ज्ञ a. taking no account of proper or improper time; अत्यारूढो हि नारीणामकालज्ञो मनोभवः R.12.33. -वेला unseasonable or improper time. -सह a.

not enduring delay or loss of time, impatient, not biding one's time.

not able to hold out (for a long time), unable to stand a protracted siege (as a दुर्ग); H.3.137.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल/ अ-काल m. a wrong or bad time

अकाल/ अ-काल mfn. unseasonable

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाल पु.
(अधि.) क्रि.वि. नियत समय (अथवा दिन) विना, अर्थात् ऋतुकाल (मासिक-धर्म के) के अनन्तर, ऐ.बा. 3०.7 (786); मा.श्रौ.सू. 2.1.2.38, 3.1.7.2.15.14; मा.श्रौ.सू. 8.23.6।

"https://sa.wiktionary.org/w/index.php?title=अकाल&oldid=483712" इत्यस्माद् प्रतिप्राप्तम्