अकिंचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिंचन [akiñcana], a. [नास्ति किंचन यस्य] Without anything, quite poor, utterly destitute, indigent, penniless; अकिंचनः सन् प्रभवः स संपदां Ku.5.77; न द्वन्द्वदुःखमिह किंचिदकिंचनोपि Śi. 4.64 disinterested. -नम् That which is worth nothing.

"https://sa.wiktionary.org/w/index.php?title=अकिंचन&oldid=483723" इत्यस्माद् प्रतिप्राप्तम्