अकिञ्चन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनः, त्रि, (नास्ति किञ्चन यस्य । मयू- रव्यंसकादित्वात् बहुब्रीहिसमासः ।) दरिद्रः । नास्ति किञ्चिदपि यस्य । इति हेमचन्द्रः ॥ (यथा, -- ‘अकिञ्चनः सन् प्रभवः स सम्पदाम्’ इति कुमारसम्भवे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चन¦ त्रि॰ नास्ति किञ्चन यस्य मयूर॰ त॰। निर्धने,
“अकिञ्चनः सन् प्रभवः स सम्पदा” मिति कुमा॰। दरिद्रे,
“अकिञ्चने किञ्चननायिकाङ्गके किमारकूटाभरणेन नश्रिय” इति नैषधम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चन¦ mfn. (-नः-ना-नं) Poor, indigent. E. अ priv. and किञ्चन any thing, something.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चन/ अ-किञ्चन mfn. without anything , utterly destitute

अकिञ्चन/ अ-किञ्चन mfn. disinterested

अकिञ्चन/ अ-किञ्चन n. that which is worth nothing.

"https://sa.wiktionary.org/w/index.php?title=अकिञ्चन&oldid=483725" इत्यस्माद् प्रतिप्राप्तम्