अकिञ्चनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनः, त्रि, (नास्ति किञ्चन यस्य । मयू- रव्यंसकादित्वात् बहुब्रीहिसमासः ।) दरिद्रः । नास्ति किञ्चिदपि यस्य । इति हेमचन्द्रः ॥ (यथा, -- ‘अकिञ्चनः सन् प्रभवः स सम्पदाम्’ इति कुमारसम्भवे ।)

"https://sa.wiktionary.org/w/index.php?title=अकिञ्चनः&oldid=109772" इत्यस्माद् प्रतिप्राप्तम्