अकिञ्चिज्ज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चिज्ज्ञ¦ त्रि॰ न किञ्चित् जानाति ज्ञा--क अश्राद्ध-भोजीतिवत् असमर्थस॰। किञ्चिदनभिज्ञे, किञ्चिद्ज्ञान-शून्ये, अल्पज्ञाने, ज्ञानशून्ये च।

"https://sa.wiktionary.org/w/index.php?title=अकिञ्चिज्ज्ञ&oldid=193855" इत्यस्माद् प्रतिप्राप्तम्