अकिञ्चित्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चित्कर¦ त्रि॰ न किञ्चित् करोति कृ--अच् असमर्थस॰। किञ्चिदकारके क्रियाशून्ये, निष्प्रयोजने च।

"https://sa.wiktionary.org/w/index.php?title=अकिञ्चित्कर&oldid=193856" इत्यस्माद् प्रतिप्राप्तम्