अकिलासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिलासिन् वि.
(अ + किलास + इनि) जो कुष्ठ से प्रभावित न हो (‘ब्रह्मा’ नामक ऋत्विक् की अयोग्यता = अवगुण के रूप में निरूपित) बौ.श्रौ.सू. 2.3.8।

"https://sa.wiktionary.org/w/index.php?title=अकिलासिन्&oldid=475146" इत्यस्माद् प्रतिप्राप्तम्