अकिल्बिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिल्बिष [akilbiṣa], a. [न. ब.] sinless; न मां दोषेण सुग्रीव हन्तुमर्हस्य- किल्बिषम् । Ramacr;m.

"https://sa.wiktionary.org/w/index.php?title=अकिल्बिष&oldid=193858" इत्यस्माद् प्रतिप्राप्तम्