अकीर्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकीर्तिः [akīrtiḥ], f. [अप्रशस्ता कीर्तिः न. त.] Infamy, ill-repute, disgrace; अकीर्तिं चापि भूतानि कथयिष्यन्ति ते$व्ययाम् । संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ Bg.2.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकीर्ति/ अ-कीर्ति f. ill-fame , disgrace.

"https://sa.wiktionary.org/w/index.php?title=अकीर्ति&oldid=483730" इत्यस्माद् प्रतिप्राप्तम्