अकीर्त्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकीर्त्तिः, स्त्री, (न कीर्त्तिः । नञ्समासः ।) अयशः । यथा, -- “अकीर्त्तिंचापि भूतानि कथयिष्यन्ति तेऽव्ययां । सम्भावितस्य चाकीर्त्तिर्म्मरणादतिरिच्यते” ॥ इति श्रीभगवद्गीतायां २ अध्याये ३४ श्लोकः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकीर्त्ति¦ f. (र्त्तिः) Infamy, disgrace. E. अ reverse, कीर्त्ति fame.

"https://sa.wiktionary.org/w/index.php?title=अकीर्त्ति&oldid=483733" इत्यस्माद् प्रतिप्राप्तम्