अकुण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठ¦ त्रि॰ नास्ति कुण्ठा यस्य। प्रतिबन्धशून्ये, कर्म्मदक्षे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठ [akuṇṭha], a. [न. त.]

Not blunted, unobstructed; आशस्त्रग्रहणादकुण्ठपरशोः Ve.2.2.

Vigorous, able to work.

Fixed; ˚धिष्ण्यम् Heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठ/ अ-कुण्ठ mfn. not blunted , not worn out

अकुण्ठ/ अ-कुण्ठ mfn. vigorous , fixed

अकुण्ठ/ अ-कुण्ठ mfn. ever fresh , eternal.

"https://sa.wiktionary.org/w/index.php?title=अकुण्ठ&oldid=483734" इत्यस्माद् प्रतिप्राप्तम्