अकुण्ठधिष्ण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठधिष्ण्य/ अ-कुण्ठ--धिष्ण्य n. an eternal abode , heaven.

"https://sa.wiktionary.org/w/index.php?title=अकुण्ठधिष्ण्य&oldid=483735" इत्यस्माद् प्रतिप्राप्तम्