अकुण्ठित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठित [akuṇṭhita], a. Not blunted; शास्त्रेष्वकुण्ठिता बुद्धिः R.1.19 penetrating all sciences; बिभ्रतो$स्त्रमचले$प्यकुण्ठितं 11.74 taking effect on, prevailing against even mountains.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुण्ठित/ अ-कुण्ठित mfn. = अ-कुण्ठ.

"https://sa.wiktionary.org/w/index.php?title=अकुण्ठित&oldid=483736" इत्यस्माद् प्रतिप्राप्तम्