अकुप्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्यम्, क्ली, (न कुप्यं, कुप्यादन्यदित्यर्थः । नञ्- समासः ।) स्वर्णं । रूप्यं इति हलायधः ॥ यथा -- कुरूनकुप्यं वसु वासवोपमः’ । इति भारविः) ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुप्यम् [akupyam], [न �1कुप्यम् न. त.]

Not a base metal, gold or silver; अकुप्यं वसु Ki.1.35 gold or silver.

Any base metal.

"https://sa.wiktionary.org/w/index.php?title=अकुप्यम्&oldid=193880" इत्यस्माद् प्रतिप्राप्तम्