अकुलीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुलीन¦ mfn. (-नः-ना-नं) Low, mean, of low origin or race. E. अ neg. कुलीन of family.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुलीन [akulīna], a. [न. त.]

Low-born, of highof no high descent.

Not belonging to the earth, not earthly; दिव्ययोषितमिवा- कुलीनां K.11 (a pun on the word; न कौ पृथ्व्यां लीना स्थिता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुलीन/ अ-कुलीन mfn. not of good family Mn.

"https://sa.wiktionary.org/w/index.php?title=अकुलीन&oldid=483745" इत्यस्माद् प्रतिप्राप्तम्