अकूपतोय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपतोय न.
(न कूपतोयम्) कूप (कुँए) से अगृहीत जल, अगिन्वे. गृ.सू. 1.7.4; हि.श्रौ.सू. 1.8.18।

"https://sa.wiktionary.org/w/index.php?title=अकूपतोय&oldid=475151" इत्यस्माद् प्रतिप्राप्तम्