अकूर्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूर्च [akūrca], a. [नास्ति कूर्चं यस्य]

Not deceitful.

Bald; beardless. -र्चः Buddha; a deified saint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूर्च/ अ-कूर्च m. " the guileless one " , a बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=अकूर्च&oldid=483753" इत्यस्माद् प्रतिप्राप्तम्