अकूर्च्चः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूर्च्चः, पुं, (नास्ति कूर्च्चः कैतवं यस्य । बहु- ब्रीहिः ।) बुद्धः । इति त्रिकाण्डशेषः । कैत- वशून्ये त्रि । (दम्भशून्ये) ।

"https://sa.wiktionary.org/w/index.php?title=अकूर्च्चः&oldid=109786" इत्यस्माद् प्रतिप्राप्तम्