अकूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूल न.
(न कूलम्) (वह) स्थान जो किसी नदी का किनारा न हो, जै.गृ.सू. 2.5; 3०.11; (आहितागिन् की स्थिति (विषय) में उसकी पत्नी की मृत्यु की घटना के समय ‘उदककरण’ के अनुष्ठान के लिए ऐसा स्थान विहित है।)

"https://sa.wiktionary.org/w/index.php?title=अकूल&oldid=475154" इत्यस्माद् प्रतिप्राप्तम्