अकृच्छ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृच्छ्र [akṛcchra], a. [न. ब.] Free from difficulty. -च्छ्रम् Absence of difficulty; ease, facility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृच्छ्र/ अ-कृच्छ्र mn. absence of difficulty

अकृच्छ्र/ अ-कृच्छ्र mn. freedom from trouble.

"https://sa.wiktionary.org/w/index.php?title=अकृच्छ्र&oldid=483755" इत्यस्माद् प्रतिप्राप्तम्