अकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतम्, त्रि, (न + कृ + क्त ।) न कृतं । अनिष्पा- दितं । यथा, -- “कालातीतन्तु यत् कुर्य्यादकृतन्तद्विनिर्द्दिशेत्” इति स्मृतिः ॥ (नित्यः । प्रमाणाविषयः । (क्ली) मोक्षः । कारणं । (स्त्री) प्रकृतिविशेषः । यथा “अपां निम्नदेशगमनादिलक्षणा प्रकृ- तिः सा न केनचित्कृता” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत¦ त्रि॰ कृ--कर्म्मणि क्त न॰ त॰। कृतभिन्ने अन्यथाकृते।
“कृताकृतावेक्षणादौ ब्रह्मा ऋत्विक् नियुज्यते” इति याज्ञिक-प्रसिद्धिः।
“अकृतव्यूहाः पाणिनीया” इति परिभाषा। न कृतो व्यूहः विशेषेण ऊहोयैः विनाशोन्मुखं दृष्ट्वाकृतमपि कार्य्यं नाशयन्तीति तदर्थः सि॰ कौ॰। बलपूर्ब्ब-कृते ऋणलेख्यपत्रादौ च
“सर्व्वान् बलकृतानर्थानकृतान्मनुरब्रवीदिति” मनुः।
“बलात् कुरुत पापानि सन्तुतान्यकृतानि वः। सर्व्वान् बलकृतानर्थानकृतान् मनुर-ब्रवीदिति” नैषधम्। पुत्रिकात्वेन अकल्पितायां दुहितरिस्त्री।
“अकृता वा कृता वापि यं विन्देत् सदृशात्सुतमिति” स्मृतिः। भावे क्त अभावार्थे न॰ त॰। करणा-भावे निवृत्तौ
“नैव तस्य कृतेनार्थो नाकृतेनेह कश्चनेति” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत¦ mfn. (तः-ता-तं) Undone neglected incomplete. n. (-तं) Any act unperformed. E. अ neg. कृत done.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत [akṛta], a. [कृ-कर्मणि क्तः, न. त.]

Not done, undone, unperformed; सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् Ms.8.168; कृतं चाप्यकृतं भवेत् 8.117.

Wrongly or differently done; कृताकृतावेक्षणादौ ब्रह्मा ऋत्विङ् नियुज्यते इति याज्ञिकाः.

Incomplete, not �/ready (as food); अकृतं च कृतात्क्षेत्रात् (अदोषवत्) Ms.1.144. not cultivated (अनुप्तशस्यम् Kull.); कृतान्नं चाकृता- न्नेन (निर्मातव्यम्) 1.94 (सिद्धान्नं चामान्नेन Kull.)

Uncreated.

One who has done no work.

Not developed or perfected, unripe, immature. -ता One not legally regarded as a daughter and placed on a level with sons, (पुत्रिकात्वेन अकल्पिता); अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम् Ms.9.136; according to some, a daughter who is not by a formal declaration but only mentally appointed to supply an heir for her father (अभिसंधिमात्रकृता वाग्व्यवहारेण कृता; कृता = यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते Kull.). -तम् An unperformed act; non-performance of an act; an unheard-of deed; अकृतं वै प्रजापतिः करोति Ait. Br. -Comp. -अर्थ a.. unsuccessful. -अस्त्र a. unpractised in arms. -आत्मन् a.

ignorant, foolish, having an uncontrolled mind.

not identified with Brahma or the Supreme Spirit. -उद्वाह a. unmarried.-एनस् a. not sinful or guilty, innocent. -कारम् adv. as has not been done before; ˚रं करोति Kāś.III.4.36. -ज्ञ a. ungrateful. -धी, बुद्धि a. ignorant; पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः Bg.18.16 through unrefined understanding.

व्रणः N.of a commentator on the Purāṇas; V. P.; of a companion of Rāma Jāmadagnya; Mb.

not wounded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत/ अ-कृत mf( आ)n. undone , not committed

अकृत/ अ-कृत mf( आ)n. not made , uncreated

अकृत/ अ-कृत mf( आ)n. unprepared , in comp.ete

अकृत/ अ-कृत mf( आ)n. one who has done no works

अकृत/ अ-कृत n. an act never before committed AitBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत वि.
(नञ् + कृ + क्त) 1. अननुष्ठित, श.ब्रा. 14.4.2.28 2. अनिर्मित (ईंटें) आ.श्रौ.सू. 16.13.2;

"https://sa.wiktionary.org/w/index.php?title=अकृत&oldid=483756" इत्यस्माद् प्रतिप्राप्तम्