अकृतज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञः, त्रि, (न + कृत + ज्ञा + क । न कृतज्ञः इति नञ्समासः ।) कृतघ्नः । हितास्मर्त्ता । उपकारामानी । उपकारहन्ता । यथा, -- “भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः । आत्मारामाः पूर्णकामा अकृतज्ञां गुरुद्रुहः” ॥ इति श्रीभागवतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञ¦ त्रि॰ न कृतं जानाति ज्ञा--क असम॰ स॰। कृतोपकारास्मारके, कृतघ्ने,
“आत्मारामाः पूर्णकामाःअकृतज्ञा गुरुद्रुह” इति भागवतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Ungrateful. E. अ neg. कृतज्ञ grateful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञ/ अ-कृत--ज्ञ mfn. not acknowledging benefits , ungrateful.

"https://sa.wiktionary.org/w/index.php?title=अकृतज्ञ&oldid=483757" इत्यस्माद् प्रतिप्राप्तम्