अकृतज्ञता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञता¦ f. (-ता) Ingratitude. E. ता added to अकृतज्ञ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतज्ञता/ अ-कृत--ज्ञ-ता f. ingratitude.

"https://sa.wiktionary.org/w/index.php?title=अकृतज्ञता&oldid=483758" इत्यस्माद् प्रतिप्राप्तम्