अकृतदीक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतदीक्ष वि.
(न कृता दीक्षा यस्य सः) अदीक्षित (जिसकी

"https://sa.wiktionary.org/w/index.php?title=अकृतदीक्ष&oldid=475163" इत्यस्माद् प्रतिप्राप्तम्