अकृतप्रायश्चित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतप्रायश्चित्त वि.
(न कृतं प्रायश्चित्तं येन) जिसने प्रायश्चित्त- कर्म को सम्पादित नहीं किया है, विष्णु स्मृ. 43.23; (एक कृत्य) जिसके लिए कोई प्रायश्चित्तकर्म अनुष्ठित नहीं होता, ब्र.सू.भा. (रा.) 572.6 (3.1.8 पर)।

"https://sa.wiktionary.org/w/index.php?title=अकृतप्रायश्चित्त&oldid=475167" इत्यस्माद् प्रतिप्राप्तम्