अकृतव्रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतव्रण/ अ-कृत--व्रण m. N. of a commentator on the पुराणs VP.

अकृतव्रण/ अ-कृत--व्रण m. of a companion of रामजामदग्न्यMBh.

अकृतव्रण/ अ-कृत--व्रण m. of a teacher.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a ब्राह्मन् invited for the राजसूय of युधिष्ठिर to officiate as a priest. भा., X. ७४. 9.
(II)--a पौराणिक. Learnt one of the four मूलसम्हितस् from the disciple of व्यास; फलकम्:F1:  भा., XII. 7. 5, 7.फलकम्:/F a pupil of Roma- हर्षण; otherwise known as काश्यप. फलकम्:F2:  Vi. III. 6. १७.फलकम्:/F
(III)--a sage. Br. II. ३५. ६३.
(IV)--the Brahman boy rescued by परशु- राम, his guru, from the jaws of a tiger. फलकम्:F1:  Br. III. २६. 3; ३०. २१; ३४, 8, २९; ३५. ३७.फलकम्:/F Advised to take courage and console his mother; condoled with him on the loss of his parents. फलकम्:F2:  Br. III. ३७. १०; ३८, 2, ३५; ३९. १३; ४१. १५, १७; ४३, ३१; ४४. 1, ३०.फलकम्:/F Accompanied परशुराम, to Mandira for a twelve years' penance and to Mahendra for another course of austerities. Helped परशुराम in his अश्वमेध and the penance after. फलकम्:F3:  Br. III. ४६. 3, २८; ४७. ३४, ५९.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=अकृतव्रण&oldid=483761" इत्यस्माद् प्रतिप्राप्तम्