अकृतात्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतात्मन्¦ mfn. (-त्मा-त्मा-त्म) Not identified or made one with oneself, especially in a spiritual sense, not one with spirit, or God. E. अकृत unmade, आत्मन् self.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतात्मन्/ अकृता mfn. having an unformed mind

अकृतात्मन्/ अकृता mfn. not yet identified with the supreme Spirit.

"https://sa.wiktionary.org/w/index.php?title=अकृतात्मन्&oldid=193909" इत्यस्माद् प्रतिप्राप्तम्