अकृतावसथ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतावसथ्य वि.
(न कृतः आवसथ्यः येन सः) जिसने ‘आवसथ्य’-नामक पवित्र अगिन् को स्थापित नहीं किया है (गृह्य?) तुल.श्रौ.को. (अं) 1.पृ.31; पा.गृ.सू. 1.2.1-13।

"https://sa.wiktionary.org/w/index.php?title=अकृतावसथ्य&oldid=475171" इत्यस्माद् प्रतिप्राप्तम्