अकृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्त [akṛtta], a. [न. त.] Uncut, undiminished or unimpaired; ˚रुच् of unimpaired splendour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्त/ अ-कृत्त mfn. uncut , unimpaired.

"https://sa.wiktionary.org/w/index.php?title=अकृत्त&oldid=483767" इत्यस्माद् प्रतिप्राप्तम्