अकृत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्य¦ न॰ कृ--क्यप् अप्राशस्त्ये न॰ त॰। दुष्टकार्य्ये चौर्य्या-दिकरणे। न कृत्यमस्य न॰ ब॰। कर्म्मरहिते त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्य [akṛtya], a. Unfit to be done.

त्यम् A crime, �+an improper act.

That which cannot be done; न हि वचनस्य किंचिदकृत्यमस्ति ŚB. on MS. 6.1.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्य/ अ-कृत्य mfn. not to be done , criminal

अकृत्य/ अ-कृत्य n. crime.

"https://sa.wiktionary.org/w/index.php?title=अकृत्य&oldid=483768" इत्यस्माद् प्रतिप्राप्तम्