अकृत्रिमम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्रिमम्, त्रि, (करणात् जातः कृत्रिमः । स न भवतीति नञ्समासः ।) अकरणजं । अजन्यं । सिद्धं । अकरणजातं । यथा दक्षः । “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले” ॥ इत्याह्निकाचारतत्त्वं ॥ ० ॥ किञ्च । कात्यायनः । “पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् । शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनं” ॥ स्वभावोक्तं अकृत्रिमं । इति व्यवहारतत्त्वं ॥ (अक्रियोत्पन्नः । नैसर्गिकः । अयत्नकृतः । यथा, -- “तदकृत्रिमसौहार्द्दमापत्स्वपि न मुञ्चति” । इति हितोपदेशः ।)

"https://sa.wiktionary.org/w/index.php?title=अकृत्रिमम्&oldid=109796" इत्यस्माद् प्रतिप्राप्तम्