अकृत्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्वा¦ अ॰ न कृत्वा न + कृ--क्त्वा। करणानन्तर्य्ये
“अकृत्वाकुलसन्ततिमिति” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृत्वा [akṛtvā], ind. Without doing; अकृत्वा पतापमगत्वा खल- नम्रताम् । Udbhaṭa.

"https://sa.wiktionary.org/w/index.php?title=अकृत्वा&oldid=483770" इत्यस्माद् प्रतिप्राप्तम्