अकृपणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपणः, त्रि, (न कृपणः । नञ्समासः ।) कार्पण्य- रहितः । दीनताशून्यः । यथा, -- “महद्वा व्यसनं प्राप्तो दीनः कृपण उच्यते । कुलेऽप्यकृपणे राम संभूतः सर्वकामदे” ॥ इति रामायणं ॥ (पुष्कलः । बहुलः । यथा, -- “भूशय्यां नवपल्लवैरकृपणैरुतिष्ठ यामो वयम्” । इति वैराग्यशतके ।

"https://sa.wiktionary.org/w/index.php?title=अकृपणः&oldid=109800" इत्यस्माद् प्रतिप्राप्तम्