अकृष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्ण¦ पु॰ नास्ति कृष्णः मलो यस्य। निष्कलङ्के चन्द्रे
“चन्द्रमा वै ब्रह्माऽकृष्ण” इति श्रुतिः। न॰ त॰। कृष्णत्व-विरोधिशुभ्रत्वे पु॰। तद्वति, शुद्धे च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्ण [akṛṣṇa], a. [न. त.] Not black, white, pure. -ष्णः [नास्ति कृष्णं मलो यस्य]

The spotless moon; चन्द्रमा वै ब्रह्मा $कृष्णः इति श्रुतिः

Camphor. -Comp. -कर्मन् a. virtuous, free from black deeds, innocent.

"https://sa.wiktionary.org/w/index.php?title=अकृष्ण&oldid=483779" इत्यस्माद् प्रतिप्राप्तम्