अकेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेशः, त्रि, (नास्ति केशो यस्य । अल्पः अप्रशस्तो वा केशो यस्य सः ।) केशरहितः । अल्पकेश- युक्तः अप्रशस्तकेशविशिष्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेश¦ mfn. (-शः-शा-शं) Bald, hairless. E. अ neg. केश hair.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेश [akēśa], a. [अविद्यमानाः अल्पाः अप्रशस्ता वा केशा यस्य] Hairless, bald; having very few or very bad hair.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकेश/ अ-केश mf( आPa1n2. ईR. )n. hairless.

"https://sa.wiktionary.org/w/index.php?title=अकेश&oldid=483782" इत्यस्माद् प्रतिप्राप्तम्