अकोटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकोटः, पुं, (न + कुट + भावे घञ् ।) गुवाकः । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकोटः [akōṭḥ], [न कुटति वक्रीभवति स्कन्धादिषु] The betel-nut palm, Areca (Mar. -सुपारी) (Without a कोट or bend, as it grows with a straight stem).

"https://sa.wiktionary.org/w/index.php?title=अकोटः&oldid=193937" इत्यस्माद् प्रतिप्राप्तम्