अक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तः, त्रि, (अञ्चेर्गतौ क्तः । अक्तपरिमाणस्य वाचक इति भाष्यस्य कैयटेन तथा व्याख्यात- त्वात् । अनक्ति अज्यते वा । अञ्जू व्यक्त्यादौ । अञ्जिघृसिभ्यः क्तः इति औणादिकः क्तः ।) युक्तः ॥ गतः ॥ व्यक्तः ॥ अनज् व्यक्तिगतिम्रक्षणे इत्यस्मात् कर्म्मणि क्तः । यथा, -- “हिक्काश्वासातुरे पूर्ब्बं तैलाक्ते स्वेद इष्यते” । इति चक्रदत्तः । (स्त्रियां अक्ता इति पदं रात्रि- वाचकम् वेदे प्रसिंद्धम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त¦ त्रि॰ अज्यते अन्ज--कर्म्मणि क्त। कृताञ्जने,
“अक्तंरिहारणां व्यन्तु वय इति”
“अक्ताः शर्करा उपदधातीति” च श्रुतिः परिमिते, व्याप्ते, सङ्कुले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Joined, combined.
2. Gone.
3. Spread abroad.
4. Anointed. E. अञ्ज to go. and क्त affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त [akta], See under अञ्ज्.

अक्त [akta], pp. Smeared over, bedaubed, anointed &c.; mostly as latter part of compound; घृत˚, तैल˚, शोणित˚ &c. -क्ता Night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्त mfn. ( अज्) , driven.

अक्त mfn. ( अञ्ज्) , smeared over , diffused , bedaubed , tinged , characterized. Often ifc. (See. रक्ता-क्त)

अक्त n. oil , ointment.

"https://sa.wiktionary.org/w/index.php?title=अक्त&oldid=483792" इत्यस्माद् प्रतिप्राप्तम्