अक्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तुः, स्त्री, रात्रिः । अनक्ति प्रतिदिनं गच्छति अक्तुः । अञ्जू धञि व्यक्तिगतिम्रक्षणे बाहुल- कात् कुः अनिदितामिति नलोपः । वेदप्रचुर- प्रयोगोऽयं ॥ (आयुधं । किरणः । कान्तिः । नक्षत्रं । स्रोतः । अञ्जनघृतं । एते अर्थाः वैदिकग्रन्थे प्रसिद्धाः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तु¦ पु॰ अन्ज--तु नि॰। रात्रौ, तदुपलक्षिते तमसि च
“रुद्रंदिवा वर्द्धया रुद्रमक्तौ” इतिवेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तु¦ f. (क्तुः) Night, (on the authority of the Vedas.) E. अञ्ज to go, and क्तु affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तु [aktu], m. f. (Ved.) [अञ्ज् गतौ-क्तु]

Night; darkness, gloom.

Light, ray.

Ointment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्तु m. tinge , ray , light RV.

अक्तु m. dark tinge , darkness , night RV.

"https://sa.wiktionary.org/w/index.php?title=अक्तु&oldid=483794" इत्यस्माद् प्रतिप्राप्तम्