अक्रतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु¦ त्रि॰ नास्ति क्रतुर्यज्ञः संकल्पोवा यस्य। यज्ञरहितेसंकल्परहिते च परमात्मनि पु॰
“न्यक्रतून्यर्थिनो मृध्रवाच” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु [akratu], a. [नास्ति क्रतुर्यस्य]

Without sacrifices.

Devoid of energy, powerless; unwise.

Devoid of will or volition (संकल्परहित), epithet of God.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु/ अ-क्रतु mfn. destitute of energy or power [" of sacrifices " Sa1y. ] RV. x , 8 3 , 5 AV.

अक्रतु/ अ-क्रतु mfn. foolish RV. vii , 6 , 3

अक्रतु/ अ-क्रतु mfn. free from desire Up.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु वि.
(अविद्यमानः क्रतुः क्रतुसन्दर्भः यस्य) बिना यज्ञ (के सन्दर्भ) वाला, आप्टे।

"https://sa.wiktionary.org/w/index.php?title=अक्रतु&oldid=483797" इत्यस्माद् प्रतिप्राप्तम्