अक्रव्याद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रव्यादः, त्रि, (न क्रष्यादः । नञ्समासः ।) अमांमभक्षकः । यथा, -- “क्रव्यादांम्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीं । अक्रव्यादान वत्मतरीमुष्ट्रं हत्वा तु कृष्णलं” ॥ इति मानवे ११ अध्याये १३३ श्लोकः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रव्याद/ अ-क्रव्या mfn. not carnivorous Mn.

"https://sa.wiktionary.org/w/index.php?title=अक्रव्याद&oldid=483799" इत्यस्माद् प्रतिप्राप्तम्