अक्रव्याहुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रव्याहुति वि.
(न क्रव्याहुतिः यस्मिन्) मांसाहुति से रहित, कौशि.सू. 72.32। अक्रान्त (नञ् + क्रम् + क्त) द्वित्व से रहित, मिथुनभाव से हीन, ला.श्रौ.सू. 2.9.12 = द्रा.श्रौ.सू. 6.1.16।

"https://sa.wiktionary.org/w/index.php?title=अक्रव्याहुति&oldid=475186" इत्यस्माद् प्रतिप्राप्तम्